Original

स राजानमुपातिष्ठद्बाहुकोऽहमिति ब्रुवन् ।अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥ २ ॥

Segmented

स राजानम् उपातिष्ठद् बाहुको ऽहम् इति ब्रुवन् अश्वानाम् वाहने युक्तः पृथिव्याम् न अस्ति मद्-समः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
उपातिष्ठद् उपस्था pos=v,p=3,n=s,l=lan
बाहुको बाहुक pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
वाहने वाहन pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मद् मद् pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s