Original

इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ॥ १९ ॥

Segmented

इति एवम् नैषधो राजा दमयन्तीम् अनुस्मरन् अज्ञात-वासम् अवसद् राज्ञस् तस्य निवेशने

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
नैषधो नैषध pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
अवसद् वस् pos=v,p=3,n=s,l=lan
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s