Original

श्वापदाचरिते नित्यं वने महति दारुणे ।त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥ १८ ॥

Segmented

श्वापद-आचरिते नित्यम् वने महति दारुणे त्यक्ता तेन अल्प-पुण्येन मन्द-प्रज्ञेन मारिष

Analysis

Word Lemma Parse
श्वापद श्वापद pos=n,comp=y
आचरिते आचर् pos=va,g=n,c=7,n=s,f=part
नित्यम् नित्यम् pos=i
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अल्प अल्प pos=a,comp=y
पुण्येन पुण्य pos=n,g=m,c=3,n=s
मन्द मन्द pos=a,comp=y
प्रज्ञेन प्रज्ञा pos=n,g=m,c=3,n=s
मारिष मारिष pos=n,g=m,c=8,n=s