Original

एका बालानभिज्ञा च मार्गाणामतथोचिता ।क्षुत्पिपासापरीता च दुष्करं यदि जीवति ॥ १७ ॥

Segmented

एका बाला अनभिज्ञा च मार्गाणाम् अतथोचिता क्षुध्-पिपासा-परीता च दुष्करम् यदि जीवति

Analysis

Word Lemma Parse
एका एक pos=n,g=f,c=1,n=s
बाला बाला pos=n,g=f,c=1,n=s
अनभिज्ञा अनभिज्ञ pos=a,g=f,c=1,n=s
pos=i
मार्गाणाम् मार्ग pos=n,g=m,c=6,n=p
अतथोचिता अतथोचित pos=a,g=f,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परीता परी pos=va,g=f,c=1,n=s,f=part
pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat