Original

सा तु तं पुरुषं नारी कृच्छ्रेऽप्यनुगता वने ।त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥ १६ ॥

Segmented

सा तु तम् पुरुषम् नारी कृच्छ्रे अपि अनुगता वने त्यक्ता तेन अल्प-पुण्येन दुष्करम् यदि जीवति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
नारी नारी pos=n,g=f,c=1,n=s
कृच्छ्रे कृच्छ्र pos=a,g=n,c=7,n=s
अपि अपि pos=i
अनुगता अनुगम् pos=va,g=f,c=1,n=s,f=part
वने वन pos=n,g=n,c=7,n=s
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
अल्प अल्प pos=a,comp=y
पुण्येन पुण्य pos=n,g=m,c=3,n=s
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
यदि यदि pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat