Original

दह्यमानः स शोकेन दिवारात्रमतन्द्रितः ।निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥ १४ ॥

Segmented

दह्यमानः स शोकेन दिवारात्रम् अतन्द्रितः निशा-काले स्मरंस् तस्याः श्लोकम् एकम् स्म गायति

Analysis

Word Lemma Parse
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
दिवारात्रम् दिवारात्र pos=n,g=m,c=2,n=s
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
निशा निशा pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
स्मरंस् स्मृ pos=va,g=m,c=1,n=s,f=part
तस्याः तद् pos=n,g=f,c=6,n=s
श्लोकम् श्लोक pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
स्म स्म pos=i
गायति गा pos=v,p=3,n=s,l=lat