Original

स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ॥ १३ ॥

Segmented

स वै केनचिद् अर्थेन तया मन्दो व्ययुज्यत विप्रयुक्तः च मन्द-आत्मा भ्रमत्य् असुख-पीडितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
अर्थेन अर्थ pos=n,g=m,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
मन्दो मन्द pos=a,g=m,c=1,n=s
व्ययुज्यत वियुज् pos=v,p=3,n=s,l=lan
विप्रयुक्तः विप्रयुज् pos=va,g=m,c=1,n=s,f=part
pos=i
मन्द मन्द pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रमत्य् भ्रम् pos=v,p=3,n=s,l=lat
असुख असुख pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part