Original

तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् ।आसीद्बहुमता नारी तस्या दृढतरं च सः ॥ १२ ॥

Segmented

तम् उवाच नलो राजा मन्द-प्रज्ञस्य कस्यचित् आसीद् बहु-मता नारी तस्या दृढतरम् च सः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
प्रज्ञस्य प्रज्ञा pos=n,g=m,c=6,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
बहु बहु pos=a,comp=y
मता मन् pos=va,g=f,c=1,n=s,f=part
नारी नारी pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
दृढतरम् दृढतर pos=a,g=n,c=1,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s