Original

एवं ब्रुवन्तं राजानं निशायां जीवलोऽब्रवीत् ।कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ॥ ११ ॥

Segmented

एवम् ब्रुवन्तम् राजानम् निशायाम् जीवलो ऽब्रवीत् काम् एनाम् शोचसे नित्यम् श्रोतुम् इच्छामि बाहुक

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्तम् ब्रू pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
निशायाम् निशा pos=n,g=f,c=7,n=s
जीवलो जीवल pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
काम् pos=n,g=f,c=2,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
शोचसे शुच् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
बाहुक बाहुक pos=n,g=m,c=8,n=s