Original

क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥ १० ॥

Segmented

क्व नु सा क्षुध्-पिपासा-आर्ता श्रान्ता शेते तपस्विनी स्मरन्ती तस्य मन्दस्य कम् वा सा अद्य उपतिष्ठति

Analysis

Word Lemma Parse
क्व क्व pos=i
नु नु pos=i
सा तद् pos=n,g=f,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
श्रान्ता श्रम् pos=va,g=f,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
स्मरन्ती स्मृ pos=va,g=f,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
मन्दस्य मन्द pos=a,g=m,c=6,n=s
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
सा तद् pos=n,g=f,c=1,n=s
अद्य अद्य pos=i
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat