Original

बृहदश्व उवाच ।तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः ।ऋतुपर्णस्य नगरं प्राविशद्दशमेऽहनि ॥ १ ॥

Segmented

बृहदश्व उवाच तस्मिन्न् अन्तर्हिते नागे प्रययौ नैषधो नलः ऋतुपर्णस्य नगरम् प्राविशद् दशमे ऽहनि

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अन्तर्हिते अन्तर्धा pos=va,g=m,c=7,n=s,f=part
नागे नाग pos=n,g=m,c=7,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
नैषधो नैषध pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
ऋतुपर्णस्य ऋतुपर्ण pos=n,g=m,c=6,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
दशमे दशम pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s