Original

गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् ।भयार्तं धावमानं तत्परस्परहतं तदा ॥ ९ ॥

Segmented

गो खर-उष्ट्र-अश्व-बहुलम् पदाति-जन-संकुलम् भय-आर्तम् धावमानम् तत् परस्पर-हतम् तदा

Analysis

Word Lemma Parse
गो गो pos=i
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
अश्व अश्व pos=n,comp=y
बहुलम् बहुल pos=a,g=n,c=1,n=s
पदाति पदाति pos=n,comp=y
जन जन pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=1,n=s
भय भय pos=n,comp=y
आर्तम् आर्त pos=a,g=n,c=1,n=s
धावमानम् धाव् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
परस्पर परस्पर pos=n,comp=y
हतम् हन् pos=va,g=n,c=1,n=s,f=part
तदा तदा pos=i