Original

हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः ।वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् ।केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ॥ ८ ॥

Segmented

हाहा-रवम् प्रमुञ्चन्तः सार्थिकाः शरण-अर्थिनः वन-गुल्मान् च धावन्तो निद्रा-अन्धाः महतो भयात् केचिद् दन्तैः करैः केचित् केचित् पद्भ्याम् हता नराः

Analysis

Word Lemma Parse
हाहा हाहा pos=n,comp=y
रवम् रव pos=n,g=m,c=2,n=s
प्रमुञ्चन्तः प्रमुच् pos=va,g=m,c=1,n=p,f=part
सार्थिकाः सार्थिक pos=n,g=m,c=1,n=p
शरण शरण pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
वन वन pos=n,comp=y
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
pos=i
धावन्तो धाव् pos=va,g=m,c=1,n=p,f=part
निद्रा निद्रा pos=n,comp=y
अन्धाः अन्ध pos=a,g=m,c=1,n=p
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
करैः कर pos=n,g=m,c=3,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
केचित् कश्चित् pos=n,g=m,c=1,n=p
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
हता हन् pos=va,g=m,c=1,n=p,f=part
नराः नर pos=n,g=m,c=1,n=p