Original

मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् ।सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥ ७ ॥

Segmented

मार्गम् संरुध्य संसुप्तम् पद्मिन्याः सार्थम् उत्तमम् सुप्तम् ममर्द सहसा चेष्टमानम् मही-तले

Analysis

Word Lemma Parse
मार्गम् मार्ग pos=n,g=m,c=2,n=s
संरुध्य संरुध् pos=vi
संसुप्तम् संस्वप् pos=va,g=m,c=2,n=s,f=part
पद्मिन्याः पद्मिनी pos=n,g=f,c=6,n=s
सार्थम् सार्थ pos=n,g=m,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
ममर्द मृद् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
चेष्टमानम् चेष्ट् pos=va,g=m,c=2,n=s,f=part
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s