Original

अथार्धरात्रसमये निःशब्दस्तिमिते तदा ।सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् ।पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ॥ ६ ॥

Segmented

अथ अर्धरात्र-समये निःशब्द-स्तिमिते तदा सुप्ते सार्थे परिश्रान्ते हस्ति-यूथम् उपागमत् पानीय-अर्थम् गिरि-नदीम् मद-प्रस्रवण-आविलाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अर्धरात्र अर्धरात्र pos=n,comp=y
समये समय pos=n,g=m,c=7,n=s
निःशब्द निःशब्द pos=a,comp=y
स्तिमिते स्तिमित pos=a,g=m,c=7,n=s
तदा तदा pos=i
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
सार्थे सार्थ pos=n,g=m,c=7,n=s
परिश्रान्ते परिश्रम् pos=va,g=m,c=7,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
यूथम् यूथ pos=n,g=n,c=1,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun
पानीय पानीय pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
मद मद pos=n,comp=y
प्रस्रवण प्रस्रवण pos=n,comp=y
आविलाम् आविल pos=a,g=f,c=2,n=s