Original

संमते सार्थवाहस्य विविशुर्वनमुत्तमम् ।उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ॥ ५ ॥

Segmented

संमते सार्थवाहस्य विविशुः वनम् उत्तमम् उवास सार्थः सु महान् वेलाम् आसाद्य पश्चिमाम्

Analysis

Word Lemma Parse
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part
सार्थवाहस्य सार्थवाह pos=n,g=m,c=6,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
वनम् वन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit
सार्थः सार्थ pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
वेलाम् वेला pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s