Original

सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् ।एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ॥ ४३ ॥

Segmented

सैरन्ध्रीम् अभिजानीष्व सुनन्दे देव-रूपिणीम् एतया सह मोदस्व निरुद्विग्न-मनाः स्वयम्

Analysis

Word Lemma Parse
सैरन्ध्रीम् सैरन्ध्री pos=n,g=f,c=2,n=s
अभिजानीष्व अभिज्ञा pos=v,p=2,n=s,l=lot
सुनन्दे सुनन्दा pos=n,g=f,c=8,n=s
देव देव pos=n,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s
एतया एतद् pos=n,g=f,c=3,n=s
सह सह pos=i
मोदस्व मुद् pos=v,p=2,n=s,l=lot
निरुद्विग्न निरुद्विग्न pos=a,comp=y
मनाः मनस् pos=n,g=f,c=1,n=s
स्वयम् स्वयम् pos=i