Original

तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् ।सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥ ४ ॥

Segmented

तम् दृष्ट्वा मृष्ट-सलिलम् मनोहर-सुख-आवहम् सु परिश्रम्-वाहाः ते निवेशाय मनो

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मृष्ट मृष्ट pos=a,comp=y
सलिलम् सलिल pos=n,g=m,c=2,n=s
मनोहर मनोहर pos=a,comp=y
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s
सु सु pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
वाहाः वाह pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
निवेशाय निवेश pos=n,g=m,c=4,n=s
मनो मनस् pos=n,g=n,c=2,n=s