Original

प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् ।भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ॥ ३९ ॥

Segmented

प्रार्थयेद् यदि माम् कश्चिद् दण्ड्यस् ते स पुमान् भवेत् भर्तुः अन्वेषण-अर्थम् तु पश्येयम् ब्राह्मणान् अहम्

Analysis

Word Lemma Parse
प्रार्थयेद् प्रार्थय् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
माम् मद् pos=n,g=,c=2,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
दण्ड्यस् दण्डय् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
तद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अन्वेषण अन्वेषण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s