Original

उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् ।न चाहं पुरुषानन्यान्संभाषेयं कथंचन ॥ ३८ ॥

Segmented

उच्छिष्टम् न एव भुञ्जीयाम् न कुर्याम् पाद-धावनम् न च अहम् पुरुषान् अन्यान् संभाषेयम् कथंचन

Analysis

Word Lemma Parse
उच्छिष्टम् उच्छिष्ट pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
भुञ्जीयाम् भुज् pos=v,p=1,n=s,l=vidhilin
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
पाद पाद pos=n,comp=y
धावनम् धावन pos=n,g=n,c=2,n=s
pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
संभाषेयम् सम्भाष् pos=v,p=1,n=s,l=vidhilin
कथंचन कथंचन pos=i