Original

राजमातुर्वचः श्रुत्वा दमयन्ती वचोऽब्रवीत् ।समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥ ३७ ॥

Segmented

राज-मातुः वचः श्रुत्वा दमयन्ती वचो ऽब्रवीत् समयेन उत्सहे वस्तुम् त्वयि वीर-प्रजायिनि

Analysis

Word Lemma Parse
राज राजन् pos=n,comp=y
मातुः मातृ pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समयेन समय pos=n,g=m,c=3,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वस्तुम् वस् pos=vi
त्वयि त्वद् pos=n,g=,c=7,n=s
वीर वीर pos=n,comp=y
प्रजायिनि प्रजायिनी pos=n,g=f,c=8,n=s