Original

वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते ।मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥ ३५ ॥

Segmented

वसस्व मयि कल्याणि प्रीतिः मे त्वयि वर्तते मृगयिष्यन्ति ते भद्रे भर्तारम् पुरुषा मम

Analysis

Word Lemma Parse
वसस्व वस् pos=v,p=2,n=s,l=lot
मयि मद् pos=n,g=,c=7,n=s
कल्याणि कल्याण pos=a,g=f,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मृगयिष्यन्ति मृगय् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s