Original

तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः ।न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥ ३३ ॥

Segmented

तम् मार्गमाणा भर्तारम् दह्यमाना दिन-क्षपाः न विन्दामि अमर-प्रख्यम् प्रियम् प्राण-धन-ईश्वरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मार्गमाणा मार्ग् pos=va,g=f,c=1,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दह्यमाना दह् pos=va,g=f,c=1,n=s,f=part
दिन दिन pos=n,comp=y
क्षपाः क्षपा pos=n,g=f,c=2,n=p
pos=i
विन्दामि विद् pos=v,p=1,n=s,l=lat
अमर अमर pos=n,comp=y
प्रख्यम् प्रख्या pos=n,g=m,c=2,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
प्राण प्राण pos=n,comp=y
धन धन pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s