Original

स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे ।क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ॥ ३० ॥

Segmented

स कदाचिद् वने वीरः कस्मिंश्चित् कारण-अन्तरे क्षुध्-परीतः सुविमनास् तद् अपि एकम् व्यसर्जयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कदाचिद् कदाचिद् pos=i
वने वन pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कस्मिंश्चित् कश्चित् pos=n,g=n,c=7,n=s
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
क्षुध् क्षुध् pos=n,comp=y
परीतः परी pos=va,g=m,c=1,n=s,f=part
सुविमनास् सुविमनस् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
एकम् एक pos=n,g=m,c=2,n=s
व्यसर्जयत् विसर्जय् pos=v,p=3,n=s,l=lan