Original

ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् ।बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ॥ ३ ॥

Segmented

ददृशुः वणिजो रम्यम् प्रभू-यवस-इन्धनम् बहु-मूल-फल-उपेतम् नाना पक्षि-गणैः वृतम्

Analysis

Word Lemma Parse
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वणिजो वणिज् pos=n,g=m,c=1,n=p
रम्यम् रम्य pos=a,g=n,c=2,n=s
प्रभू प्रभू pos=va,comp=y,f=part
यवस यवस pos=n,comp=y
इन्धनम् इन्धन pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
मूल मूल pos=n,comp=y
फल फल pos=n,comp=y
उपेतम् उपे pos=va,g=n,c=2,n=s,f=part
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part