Original

तमेकवसनं वीरमुन्मत्तमिव विह्वलम् ।आश्वासयन्ती भर्तारमहमन्वगमं वनम् ॥ २९ ॥

Segmented

तम् एक-वसनम् वीरम् उन्मत्तम् इव विह्वलम् आश्वासयन्ती भर्तारम् अहम् अन्वगमम् वनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एक एक pos=n,comp=y
वसनम् वसन pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
उन्मत्तम् उन्मद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
विह्वलम् विह्वल pos=a,g=m,c=2,n=s
आश्वासयन्ती आश्वासय् pos=va,g=f,c=1,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अन्वगमम् अनुगम् pos=v,p=1,n=s,l=lun
वनम् वन pos=n,g=n,c=2,n=s