Original

तस्य दैवात्प्रसङ्गोऽभूदतिमात्रं स्म देवने ।द्यूते स निर्जितश्चैव वनमेकोऽभ्युपेयिवान् ॥ २८ ॥

Segmented

तस्य दैवात् प्रसङ्गो ऽभूद् अतिमात्रम् स्म देवने द्यूते स निर्जितः च एव वनम् एको ऽभ्युपेयिवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दैवात् दैव pos=n,g=n,c=5,n=s
प्रसङ्गो प्रसङ्ग pos=n,g=m,c=1,n=s
ऽभूद् भू pos=v,p=3,n=s,l=lun
अतिमात्रम् अतिमात्र pos=a,g=n,c=2,n=s
स्म स्म pos=i
देवने देवन pos=n,g=n,c=7,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
pos=i
एव एव pos=i
वनम् वन pos=n,g=n,c=2,n=s
एको एक pos=n,g=m,c=1,n=s
ऽभ्युपेयिवान् अभ्युपे pos=va,g=m,c=1,n=s,f=part