Original

असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः ।भर्तारमपि तं वीरं छायेवानपगा सदा ॥ २७ ॥

Segmented

असंख्येय-गुणः भर्ता माम् च नित्यम् अनुव्रतः भर्तारम् अपि तम् वीरम् छाया इव अनपगा सदा

Analysis

Word Lemma Parse
असंख्येय असंख्येय pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
अनुव्रतः अनुव्रत pos=a,g=m,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
छाया छाया pos=n,g=f,c=1,n=s
इव इव pos=i
अनपगा अनपग pos=a,g=f,c=1,n=s
सदा सदा pos=i