Original

सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् ।फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥ २६ ॥

Segmented

सैरन्ध्रीम् जाति-सम्पन्नाम् भुजिष्याम् काम-वासिन् फल-मूल-अशनाम् एकाम् यत्रसायम्प्रतिश्रयाम्

Analysis

Word Lemma Parse
सैरन्ध्रीम् सैरन्ध्री pos=n,g=f,c=2,n=s
जाति जाति pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
भुजिष्याम् भुजिष्य pos=a,g=f,c=2,n=s
काम काम pos=n,comp=y
वासिन् वासिन् pos=a,g=f,c=2,n=s
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
अशनाम् अशन pos=n,g=f,c=2,n=s
एकाम् एक pos=n,g=f,c=2,n=s
यत्रसायम्प्रतिश्रयाम् यत्रसायम्प्रतिश्रय pos=a,g=f,c=2,n=s