Original

न हि ते मानुषं रूपं भूषणैरपि वर्जितम् ।असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥ २४ ॥

Segmented

न हि ते मानुषम् रूपम् भूषणैः अपि वर्जितम् असहाया नरेभ्यः च न उद्विजसि अमर-प्रभे

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
भूषणैः भूषण pos=n,g=n,c=3,n=p
अपि अपि pos=i
वर्जितम् वर्जय् pos=va,g=n,c=1,n=s,f=part
असहाया असहाय pos=a,g=f,c=1,n=s
नरेभ्यः नर pos=n,g=m,c=5,n=p
pos=i
pos=i
उद्विजसि उद्विज् pos=v,p=2,n=s,l=lat
अमर अमर pos=n,comp=y
प्रभे प्रभा pos=n,g=f,c=8,n=s