Original

एवमप्यसुखाविष्टा बिभर्षि परमं वपुः ।भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥ २३ ॥

Segmented

एवम् अपि असुख-आविष्टा बिभर्षि परमम् वपुः भासि विद्युद् इव अभ्रेषु शंस मे का असि कस्य वा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अपि अपि pos=i
असुख असुख pos=n,comp=y
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
बिभर्षि भृ pos=v,p=2,n=s,l=lat
परमम् परम pos=a,g=n,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
भासि भा pos=v,p=2,n=s,l=lat
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
इव इव pos=i
अभ्रेषु अभ्र pos=n,g=n,c=7,n=p
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=4,n=s
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i