Original

सा जनं वारयित्वा तं प्रासादतलमुत्तमम् ।आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥ २२ ॥

Segmented

सा जनम् वारयित्वा तम् प्रासाद-तलम् उत्तमम् आरोप्य विस्मिता राजन् दमयन्तीम् अपृच्छत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
जनम् जन pos=n,g=m,c=2,n=s
वारयित्वा वारय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
प्रासाद प्रासाद pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan