Original

सा तैः परिवृतागच्छत्समीपं राजवेश्मनः ।तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ॥ २१ ॥

Segmented

सा तैः परिवृता अगच्छत् समीपम् राज-वेश्मनः ताम् प्रासाद-गता अपश्यत् राज-माता जनैः वृताम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
अगच्छत् गम् pos=v,p=3,n=s,l=lan
समीपम् समीप pos=n,g=n,c=2,n=s
राज राजन् pos=n,comp=y
वेश्मनः वेश्मन् pos=n,g=n,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रासाद प्रासाद pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
अपश्यत् पश् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
माता मातृ pos=n,g=f,c=1,n=s
जनैः जन pos=n,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part