Original

प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा ।अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ॥ २० ॥

Segmented

प्रविशन्तीम् तु ताम् दृष्ट्वा चेदि-राज-पुरीम् तदा अनुजग्मुस् ततो बाला ग्रामिन्-पुत्राः कुतूहलात्

Analysis

Word Lemma Parse
प्रविशन्तीम् प्रविश् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
चेदि चेदि pos=n,comp=y
राज राजन् pos=n,comp=y
पुरीम् पुरी pos=n,g=f,c=2,n=s
तदा तदा pos=i
अनुजग्मुस् अनुगम् pos=v,p=3,n=p,l=lit
ततो ततस् pos=i
बाला बाल pos=a,g=m,c=1,n=p
ग्रामिन् ग्रामिन् pos=a,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
कुतूहलात् कुतूहल pos=n,g=n,c=5,n=s