Original

अथ काले बहुतिथे वने महति दारुणे ।तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ॥ २ ॥

Segmented

अथ काले बहुतिथे वने महति दारुणे तडागम् सर्वतोभद्रम् पद्म-सौगन्धिकम् महत्

Analysis

Word Lemma Parse
अथ अथ pos=i
काले काल pos=n,g=m,c=7,n=s
बहुतिथे बहुतिथ pos=a,g=m,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
महति महत् pos=a,g=m,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s
तडागम् तडाग pos=n,g=n,c=2,n=s
सर्वतोभद्रम् सर्वतोभद्र pos=a,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
सौगन्धिकम् सौगन्धिक pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s