Original

तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् ।उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥ १९ ॥

Segmented

ताम् विवर्णाम् कृशाम् दीनाम् मुक्तकेशीम् अमार्जनाम् उन्मत्ताम् इव गच्छन्तीम् ददृशुः पुर-वासिनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
विवर्णाम् विवर्ण pos=a,g=f,c=2,n=s
कृशाम् कृश pos=a,g=f,c=2,n=s
दीनाम् दीन pos=a,g=f,c=2,n=s
मुक्तकेशीम् मुक्तकेश pos=a,g=f,c=2,n=s
अमार्जनाम् अमार्जन pos=a,g=f,c=2,n=s
उन्मत्ताम् उन्मद् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
गच्छन्तीम् गम् pos=va,g=f,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पुर पुर pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p