Original

गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् ।सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः ।वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥ १८ ॥

Segmented

गच्छन्ती सा चिरात् कालात् पुरम् आसादयन् महत् सायाह्ने चेदि-राजस्य सुबाहोः सत्य-वादिनः प्रविवेश पुर-उत्तमम्

Analysis

Word Lemma Parse
गच्छन्ती गम् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
चिरात् चिर pos=a,g=m,c=5,n=s
कालात् काल pos=n,g=m,c=5,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
आसादयन् आसादय् pos=v,p=3,n=s,l=lan
महत् महत् pos=a,g=n,c=2,n=s
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
चेदि चेदि pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सुबाहोः सुबाहु pos=n,g=m,c=6,n=s
सत्य सत्य pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=6,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुर पुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=n,c=2,n=s