Original

एवमादीनि दुःखानि सा विलप्य वराङ्गना ।हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः ।अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥ १७ ॥

Segmented

एवमादीनि दुःखानि सा विलप्य वर-अङ्गना हत-शिष्टैः सह तदा ब्राह्मणैः वेद-पारगैः अगच्छद् राज-शार्दूल दुःख-शोक-परायणा

Analysis

Word Lemma Parse
एवमादीनि एवमादि pos=a,g=n,c=2,n=p
दुःखानि दुःख pos=n,g=n,c=2,n=p
सा तद् pos=n,g=f,c=1,n=s
विलप्य विलप् pos=vi
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
हत हन् pos=va,comp=y,f=part
शिष्टैः शिष् pos=va,g=m,c=3,n=p,f=part
सह सह pos=i
तदा तदा pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
वेद वेद pos=n,comp=y
पारगैः पारग pos=a,g=m,c=3,n=p
अगच्छद् गम् pos=v,p=3,n=s,l=lan
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
परायणा परायण pos=n,g=f,c=1,n=s