Original

मन्ये स्वयंवरकृते लोकपालाः समागताः ।प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः ।नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥ १६ ॥

Segmented

मन्ये स्वयंवर-कृते लोकपालाः समागताः प्रत्याख्याता मया तत्र नलस्य अर्थाय देवताः नूनम् तेषाम् प्रभावेन वियोगम् प्राप्ता अहम्

Analysis

Word Lemma Parse
मन्ये मन् pos=v,p=1,n=s,l=lat
स्वयंवर स्वयंवर pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
लोकपालाः लोकपाल pos=n,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
प्रत्याख्याता प्रत्याख्या pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
नलस्य नल pos=n,g=m,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
देवताः देवता pos=n,g=f,c=1,n=p
नूनम् नूनम् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
वियोगम् वियोग pos=n,g=m,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s