Original

न च मे बालभावेऽपि किंचिद्व्यपकृतं कृतम् ।कर्मणा मनसा वाचा यदिदं दुःखमागतम् ॥ १५ ॥

Segmented

न च मे बाल-भावे ऽपि किंचिद् व्यपकृतम् कृतम् कर्मणा मनसा वाचा यद् इदम् दुःखम् आगतम्

Analysis

Word Lemma Parse
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
बाल बाल pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
व्यपकृतम् व्यपकृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part