Original

यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता ।न ह्यदैवकृतं किंचिन्नराणामिह विद्यते ॥ १४ ॥

Segmented

यन् न अहम् अद्य मृदिता हस्ति-यूथेन दुःखिता न हि अदैव-कृतम् किंचिन् नराणाम् इह विद्यते

Analysis

Word Lemma Parse
यन् यत् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
मृदिता मृद् pos=va,g=f,c=1,n=s,f=part
हस्ति हस्तिन् pos=n,comp=y
यूथेन यूथ pos=n,g=m,c=3,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
pos=i
हि हि pos=i
अदैव अदैव pos=a,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
नराणाम् नर pos=n,g=m,c=6,n=p
इह इह pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat