Original

प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् ।नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥ १३ ॥

Segmented

प्राप्तव्यम् सुचिरम् दुःखम् मया नूनम् असंशयम् न अप्राप्तकालः म्रियते श्रुतम् वृद्ध-अनुशासनम्

Analysis

Word Lemma Parse
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
सुचिरम् सुचिर pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
नूनम् नूनम् pos=i
असंशयम् असंशय pos=n,g=m,c=2,n=s
pos=i
अप्राप्तकालः अप्राप्तकाल pos=a,g=m,c=1,n=s
म्रियते मृ pos=v,p=3,n=s,l=lat
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वृद्ध वृद्ध pos=a,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s