Original

अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् ।योऽपि मे निर्जनेऽरण्ये संप्राप्तोऽयं जनार्णवः ।हतोऽयं हस्तियूथेन मन्दभाग्यान्ममैव तु ॥ १२ ॥

Segmented

अशोचत् तत्र वैदर्भी किम् नु मे दुष्कृतम् कृतम् यो ऽपि मे निर्जने ऽरण्ये सम्प्राप्तो ऽयम् जनार्णवः हतो ऽयम् हस्ति-यूथेन मन्दभाग्यान् मे एव तु

Analysis

Word Lemma Parse
अशोचत् शुच् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
मे मद् pos=n,g=,c=6,n=s
दुष्कृतम् दुष्कृत pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
जनार्णवः जनार्णव pos=n,g=m,c=1,n=s
हतो हन् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
यूथेन यूथ pos=n,g=m,c=3,n=s
मन्दभाग्यान् मन्दभाग्य pos=a,g=n,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
तु तु pos=i