Original

अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा ।वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् ।भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥ ११ ॥

Segmented

अथ अपरेद्युस् सम्प्राप्ते हत-शिष्टाः जनाः तदा वन-गुल्मात् विनिष्क्रम्य शोचन्तो वैशसम् कृतम् भ्रातरम् पितरम् पुत्रम् सखा अयम् च जनाधिप

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरेद्युस् अपरेद्युस् pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
हत हन् pos=va,comp=y,f=part
शिष्टाः शिष् pos=va,g=m,c=1,n=p,f=part
जनाः जन pos=n,g=m,c=1,n=p
तदा तदा pos=i
वन वन pos=n,comp=y
गुल्मात् गुल्म pos=n,g=m,c=5,n=s
विनिष्क्रम्य विनिष्क्रम् pos=vi
शोचन्तो शुच् pos=va,g=m,c=1,n=p,f=part
वैशसम् वैशस pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सखा सखि pos=n,g=,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
जनाधिप जनाधिप pos=n,g=m,c=8,n=s