Original

घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले ।वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च ।तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥ १० ॥

Segmented

घोरान् नादान् विमुञ्चन्तो निपेतुः धरणी-तले वृक्षेषु आसज्य संभग्नाः पतिता विषमेषु च तथा तत् निहतम् सर्वम् समृद्धम् सार्थ-मण्डलम्

Analysis

Word Lemma Parse
घोरान् घोर pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
विमुञ्चन्तो विमुच् pos=va,g=m,c=1,n=p,f=part
निपेतुः निपत् pos=v,p=3,n=p,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
आसज्य आसञ्ज् pos=vi
संभग्नाः सम्भञ्ज् pos=va,g=m,c=1,n=p,f=part
पतिता पत् pos=va,g=m,c=1,n=p,f=part
विषमेषु विषम pos=n,g=n,c=7,n=p
pos=i
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
सार्थ सार्थ pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s