Original

बृहदश्व उवाच ।सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा ।अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ॥ १ ॥

Segmented

बृहदश्व उवाच सा तत् श्रुत्वा अनवद्याङ्गा सार्थवाह-वचः तदा अगच्छत् तेन वै सार्धम् भर्तृ-दर्शन-लालसा

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अनवद्याङ्गा अनवद्याङ्ग pos=a,g=f,c=1,n=s
सार्थवाह सार्थवाह pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
तेन तद् pos=n,g=m,c=3,n=s
वै वै pos=i
सार्धम् सार्धम् pos=i
भर्तृ भर्तृ pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
लालसा लालस pos=a,g=f,c=1,n=s