Original

दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध ।आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥ ८ ॥

Segmented

दृश्यसे दृश्यसे राजन्न् एष तिष्ठसि नैषध आवार्य गुल्मैः आत्मानम् किम् माम् न प्रतिभाषसे

Analysis

Word Lemma Parse
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
दृश्यसे दृश् pos=v,p=2,n=s,l=lat
राजन्न् राजन् pos=n,g=m,c=8,n=s
एष एतद् pos=n,g=m,c=1,n=s
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
नैषध नैषध pos=n,g=m,c=8,n=s
आवार्य आवारय् pos=vi
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
pos=i
प्रतिभाषसे प्रतिभाष् pos=v,p=2,n=s,l=lat