Original

शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर ।यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ॥ ६ ॥

Segmented

शक्ष्यसे ता गिरः सत्याः कर्तुम् मयि नर-ईश्वर यास् त्वया लोकपालानाम् संनिधौ कथिताः पुरा

Analysis

Word Lemma Parse
शक्ष्यसे शक् pos=v,p=2,n=s,l=lrt
ता तद् pos=n,g=f,c=2,n=p
गिरः गिर् pos=n,g=f,c=2,n=p
सत्याः सती pos=n,g=f,c=6,n=s
कर्तुम् कृ pos=vi
मयि मद् pos=n,g=,c=7,n=s
नर नर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
यास् यद् pos=n,g=f,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
लोकपालानाम् लोकपाल pos=n,g=m,c=6,n=p
संनिधौ संनिधि pos=n,g=m,c=7,n=s
कथिताः कथय् pos=va,g=f,c=1,n=p,f=part
पुरा पुरा pos=i