Original

कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् ।विशेषतोऽनपकृते परेणापकृते सति ॥ ५ ॥

Segmented

कथम् उत्सृज्य गन्तासि वश्याम् भार्याम् अनुव्रताम् विशेषतो ऽनपकृते परेण अपकृते सति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
उत्सृज्य उत्सृज् pos=vi
गन्तासि गम् pos=v,p=2,n=s,l=lrt
वश्याम् वश्य pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s
विशेषतो विशेषतः pos=i
ऽनपकृते अनपकृत pos=a,g=m,c=7,n=s
परेण पर pos=n,g=m,c=3,n=s
अपकृते अपकृ pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part