Original

ननु नाम महाराज धर्मज्ञः सत्यवागसि ।कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ॥ ४ ॥

Segmented

ननु नाम महा-राज धर्म-ज्ञः सत्य-वाच् असि कथम् उक्त्वा तथा असत्यम् सुप्ताम् उत्सृज्य माम् गतः

Analysis

Word Lemma Parse
ननु ननु pos=i
नाम नाम pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
उक्त्वा वच् pos=vi
तथा तथा pos=i
असत्यम् असत्य pos=n,g=n,c=2,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part